C 22-7 Hārāvalītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 22/7
Title: Hārāvalītantra
Dimensions: 29.4 x 12 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 212
Remarks:


Reel No. C 22-7 Inventory No. 23178

Reel No.: C 22/7

Title Hārāvalītantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.3 x 12.0 cm

Folios 32

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation hārā and in the lower right-hand margin under the word rāmaḥ; instead of rāma, vali is written on the right-hand margin of fols. 1–7.

Place of Deposit Kaisher Library

Accession No. 212

Manuscript Features

The MS contains many scribal errors.

Hand writing changes on fols. 8v, 17v and 22r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrī īśvara uvāca ||

atha naimittikānuṣṭhānakramo yathā

tad uktaṃ hārāvalītaṃtre

nittyaṃ naumittaṃ kāmya sāpekṣaṃ pūrvapūrvataḥ

anyathā ciṃtayad iyaṃ kuryyād āparamparā

nityācārarato maṃtrī kuryān naimittkārccanaṃ

naimittikārccane siddhaḥ kuryyāt kāryyam akhaṇḍitaṃ

aṣṭamyāṃ ca caturdaśyāṃ pūjayec ca prayatnataḥ

yadyat prārthayate maṃtrī tattad āpnoti nityaśaḥ

labhate mañjulā vāṇīṃ tathāṣṭamyāṃ sadā yajet

aṣṭamyāṃ pūjanaṃ devyāḥ sarvakāmaphalapradaṃ (fol. 1v1–5)

End

svalpam eva mayā proktaṃ bahu vaktuṃ na śakyate

na dātavyaṃ iyaṃ vastu gopta kṛtvā tu pūjayet

jyeṣṭhādi kṣitamātres tu abhiṣekavisarjayet

kaniṣṭo yadi sampūrṇaḥ kramapūjā vidhīyate

evaṃ siddhiparo maṃtrī sādhako bhuvi durlabhaḥ

na deyaṃ yatra kutrāpi goptavyaṃ paśu sakaṭe (fol. 32r5–7, exp. 35b)

«Sub-colophons:»

iti śrīhārāvalītaṃtre prathamaḥ paṭalaḥ (fol. 2v5–6)

iti śrīhārāvalītaṃtre śivāvaliś caturthaḥ paṭalaḥ (fol. 6r5–6)

iti śrīhārāvalītaṃtre trayodaśamahāmāyāpujāvidhiḥ saṃmāptaḥ (fol. 21v2–3)

Colophon

iti śrīhārāvalītantre mātṛkāpūjāvidhiphala samāptaṃ śumbh mitī (fol. 32r7, exp. 35b)

Microfilm Details

Reel No. C 22/7

Date of Filming 18-12-1975

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 27v–28r

Catalogued by RT

Date 01-03-2007

Bibliography